भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

उपदेशसाहस्री / उपदेश १५ / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

नान्यदन्यद् भवेद् यस्मान् नान्यत् किंचिद् विचिन्तयेत्।
 अन्यस्यान्यत्वभावे हि नाशस्तस्य ध्रुवो भवेत्॥

स्मरतो दृश्यते दृष्टं पटे चित्रमिवार्पितम्।
 यत्र येन च तौ ज्ञेयौ सत्त्वक्षेत्रज्ञसंज्ञकौ॥

फलान्तं चानुभूतं यद् युक्तं कर्त्रादिकारकैः।
 स्मर्यमाणं हि कर्मस्थं पूर्वं कर्मैव तत् ततः॥

द्रष्टुश्चान्यद् भवेद् दृश्यं दृश्यत्वाद् घटवत् सदा।
 दृश्याद् द्रष्टासजातीयो न धीवत् साक्षितान्यथा॥

स्वात्मबुद्धिमपेक्ष्यासौ विधीनां स्यात् प्रयोजकः।
 जात्यादिः शववत् तेन तद्वन् नानात्मतान्यथा॥

न प्रियाप्रिय इत्युक्तेर्नादेहत्वं क्रियाफलम्।
 देहयोगः क्रियाहेतुस्तस्माद् विद्वान् क्रियास्त्यजेत्॥

कर्मस्वात्मा स्वतन्त्रश्चेन् निवृत्तौ च तथेष्यताम्।
 अदेहत्वे फलेऽकार्ये ज्ञाते कुर्यात् कथं क्रियाः॥

जात्यादीन् संपरित्यज्य निमित्तं कर्मणां बुधः।
 कर्महेतुविरुद्धं यत् स्वरूपं शास्त्रतः स्मरेत्॥

आत्मैकः सर्वभूतेषु तानि तस्मिंश्च खे यथा।
 पर्यगाद् व्योमवत् सर्वं शुक्रं दीप्तिमदिष्यते॥

व्रणस्नाय्वोरभावेन स्थूलं देहं निवारयेत्।
 शुद्धापापतया लेपं लिञ्गं चाकायमित्युत॥

वास्देवो यथाश्वत्थे स्वदेहे चाब्रवीत् समम्।
 तद्वद् वेत्ति य आत्मानं समं स ब्रह्मवित्तमः॥

यथा ह्यन्यशरीरेषु ममाहन्ता न चेष्यते।
 अस्मिंश्चापि तथा देहे धीसाक्षित्वाविशेषतः॥

रूपसंस्कारतुल्याधी रागद्वेषौ भयं च यत्।
 गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धोऽभयः सदा॥

यन्मनास्तन्मयोऽन्यत्वे नात्मत्वाप्तौ क्रियात्मनि।
 आत्मत्वे चानपेक्षत्वात् सापेक्षं हि न तत् स्वयम्॥

खमिवैकरसा ज्ञप्तिरविभक्ताजरामला।
 चक्षुराद्युपधानात् सा विपरीता विभाव्यते॥

दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत्।
 तथान्ये प्रत्यया ज्ञेया दोषश्चात्ममलो ह्यतः॥

सर्वप्रत्ययसाक्षित्वादविकारी च सर्वगः।
 विक्रियेत यदि द्रष्टा बुद्ध्यादीवाल्पविद् भवेत्॥

न दृष्टिर्लुप्यते द्रष्टुश्चक्षुरादेर्यथैव तु।
 नहि द्रष्टुरिति ह्युक्तं तस्माद् द्रष्टा सदैव भुक्॥

संघातो वास्मि भूतानां करणानां तथैव च।
 व्यस्तं वान्यतमो वास्मि को वास्मीति विचारयेत्॥

व्यस्तं नाहं समस्तं वा भूतमिन्द्रियमेव वा।
 ज्ञेयत्वात् करणत्वाच् च ज्ञातान्योऽस्माद् घटादिवत्॥

आत्माग्नेरिन्धना बुद्धिरविद्याकामकर्मभिः।
 दीपिता प्रज्वलत्येषा द्वारैः श्रोत्रादिभिः सदा॥

दक्षिणाक्षिप्रधानेषु यदा बुद्धिर्विचेष्टते।
 विषयैर्हविषा दीप्ता आत्माग्निः स्थूलभुक् तदा॥

हूयन्ते तु हविंषीति रूपादिग्रहणे स्मरन्।
 अरागद्वेष आत्माग्नौ जाग्रद्दोषैर्न लिप्यते॥

मानसे तु गृहे व्यक्ता अविद्याकर्मवासनाः।
 पश्यंस्तैजस आत्मोक्तः स्वयंज्योतिःप्रकाशिताः॥

विषया वासना वापि चोद्यन्ते नैव कर्मभिः।
 यदा बुद्धौ तदा ज्ञेयः प्राज्ञ आत्मा ह्यनन्यदृक्॥

मनोबुद्धीन्द्रियाणां या अवस्थाः कर्मचोदिताः।
 चैतन्येनैव भास्यन्ते रविणेव घटादयः॥

तत्रैवं सति बुद्धीर्ज्ञ आत्मभासावभासयन्।
 कर्ता तासां यदर्थास्ता मूढैरेवाभिधीयते॥

सर्वज्ञोऽप्यत एव स्यात् स्वेन भासावभासयन्।
 सर्वं सर्वक्रियाहेतोः सर्वकृत्त्वं तथात्मनः॥

सोपाधिश्चैवमात्मोक्तो निरुपाख्योऽनुपाधिकः।
 निष्कलो निर्गुणः शुद्धस्तं मनो वाक् च नाप्नुतः॥

चेतनोऽचेतनो वापि कर्ताकर्ता गतोऽगतः।
 बद्धो मुक्तस्तथा चैको नैकः शुद्धोऽन्यथेति वा॥

अप्राप्यैव निवर्तन्ते वाचो धीभिः सहैव तु।
 निर्गुणत्वात् क्रियाभावाद् विशेषाणां ह्यभावतः॥

व्यापकं सर्वतो व्योम मूर्तैः सर्वैर्वियोजितम्।
  यथा तद्वदिहात्मानं विद्याच्छुद्धं परं पदम्॥

दृष्टं हित्वा स्मृतिं तस्मिन् सर्वग्रश्च तमस्त्यजेत्।
 सर्वदृग् ज्योतिषा युक्तो दिनकृच्छार्वरं यथा॥

रूपस्मृत्यन्धकारार्थः प्रत्यया यस्य गोचराः।
 स एवात्मा समो द्रष्टा सर्वभूतेषु सर्वगः॥

आत्मबुद्धिमनश्चक्षुर्विषयालोकसंगमात्।
 विचित्रो जायते बुद्धेः प्रत्ययोऽज्ञानलक्षणः॥

विविच्यास्मात् स्वमात्मानं विद्याच्छुद्धं परं पदम्।
 द्रष्टारं सर्वभूतस्थं समं सर्वभयातिगम्॥

समस्तं सर्वगं शान्तं विमलं व्योमवत् स्थितम्।
 निष्कलं निष्क्रियं सर्वं नित्यं द्वन्द्वैर्विवर्जितम्॥

सर्वप्रत्ययसाक्षी ज्ञः कथं ज्ञेयो मयेत्युत।
 विमृश्यैवं विजानीयाज् ज्ञातं ब्रह्म न वेति वा॥

अदृष्टं द्रष्ट्रविज्ञातं दभ्रमित्यादिशासनात्।
 नैव ज्ञेयं मयान्यैर्वा परं ब्रह्म कथंचन॥

स्वरूपाव्यवधानाभ्यां ज्ञानालोकस्वभावतः।
 अन्यज्ञानानपेक्षत्वाज् ज्ञातं चैव सदा मया॥

नान्येन ज्योतिषा कार्यं रवेरात्मप्रकाशने।
 स्वबोधान् नान्यबोधेच्छा बोधस्यात्मप्रकाशने॥

न तस्यैवान्यतोऽपेक्षा स्वरूपं यस्य यद् भवेत्।
 प्रकाशान्तरदृश्यो न प्रकाज़ो ह्यस्ति कश्चन॥

व्यक्तिः स्यादप्रकाशस्य प्रकाशात्मसमागमात्।
 प्रकाशस्त्वर्ककार्यः स्यादिति मिथ्या वचो ह्यतः॥

यतोऽभूत्वा भवेद् यच्च तस्य तत् कार्यमिष्यते।
 स्वरूपत्वादभूत्वा न प्रकाशो जायते रवेः॥

सत्तामात्रे प्रकाशस्य कर्तादित्यादिरिष्यते।
 घटादिव्यक्तितो यद्वत् तद्वद् बोधात्मनीष्यताम्॥

बिलात् सर्पस्य निर्याणे सूर्यो यद्वत् प्रकाशकः।
 प्रयत्नेन विना तद्वज् ज्ञातात्मा बोधरूपतः॥

दग्धैवमुष्णः सत्तायां तद्वद् बोधात्मनीष्यताम्।
 सत्येव यदुपाधौ तु ज्ञाते सर्प इवोत्थिते॥

ज्ञातायत्नोऽपि तद्वज् ज्ञः कर्ता भ्रामकवद् भवेत्।
 स्वरूपेण स्वयं नात्मा ज्ञेयोऽज्ञेयोऽथवा ततः॥

विदिताविदिताभ्यां तदन्यदेवेति शसनात्।
 बन्धमोक्षादयो भावास्तद्वदात्मनि कल्पिताः॥

नाहोरात्रे यथा सूर्ये प्रभारूपाविशेषतः।
  बोधरूपाविशेषान् न बोधाबोधौ तथात्मनि॥

यथोक्तं ब्रह्म यो वेद हानोपादानवर्जितम्।
 यथोक्तेन विधानेन स सत्यं नैव शक्नुयात्॥

जन्ममृत्युप्रवाहेषु पतितो नैव शक्नुयात्।
 इत उद्धर्तुमात्मानं ज्ञानादन्येन केनचित्॥

'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
 क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट'इति श्रुतेः॥

ममाहमित्येतदपोह्य सर्वतो विमुक्तदेहं पदमम्बरोपमम्।
 सुदृष्टशात्रानुमितिभ्य ईरितं विमुच्यतेऽस्मिन् यदि निश्चितो नरः॥