भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

जाबालदर्शनोपनिषत् / प्रथमः खण्डः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः।
योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु

॥ॐ शान्तिः शान्तिः शान्तिः॥हरिः ॐ॥

दत्तात्रेयो महायोगी भगवान्भूतभावनः।
चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः॥१॥

तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान्।
पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः॥२॥

भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम्।
येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम्॥३॥

सांकृते श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम्।
यमश्च नियमश्चैव तथैवासनमेव च॥४॥

प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम्।
धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने॥५॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम्।
क्षमा धृतिर्मिताहारः शौचं चैव यमा दश॥६॥

वेदोक्तेन प्रकारेण विना सत्यं तपोधन।
कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा॥७॥

आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः।
स चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः॥८॥

चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर।
तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत्॥९॥

सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः।
तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः॥१०॥

अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च।
मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः॥११॥

आत्मन्यनात्मभावेन व्यवहारविवर्जितम्।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते॥१२॥

कायेन वाचा मनसा स्त्रीणां परिविवर्जनम्।
ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते॥१३॥

ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप॥१४॥

स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा।
अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः॥१५॥

पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम्।
एकरूपं मुने यत्तदार्जवं प्रोच्यते मया॥१६॥

कायेन मनसा वाचा शत्रुभिः परिपीडिते।
बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव॥१७॥

वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा।
इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः।
अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः॥१८॥

अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम्।
तस्माद्योगानुगुण्येन भोजनं मितभोजनम्॥१९॥

स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने।
यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः।
अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः॥२०॥

अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते॥२१॥

ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः।
स मूढः का~चनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत॥२२॥

ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः।
न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित्॥२३॥

लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम्॥२४॥

तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः।
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात्॥२५॥


इति प्रथमः खण्डः॥१॥