भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

देवदीपावली / राधावल्लभः त्रिपाठी

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

पुण्ये कार्तिकपूर्णिमोत्सवदिने काश्यां समायोज्यते
गङ्गारोधसि विश्वनाथनिलये सा देवदीपावली।
रिङ्गत्तुङ्गतरङ्गहस्तविधृतैर्दीपैरसंख्यैः शुभै-
र्गङ्गा यत्र करोति शङ्करमहादेवस्य नीराजनम्।।

दीपानां सरणिः सृता धृता च लहरीहस्तैः स्वयं गङ्गया
नीरेऽस्या अवतीर्णमस्ति नभसो नक्षत्रचक्रं नु किम्?।
आकाशं प्रविधाय मण्डपमहो रङ्गं च गङ्गातटं
लास्यं ताण्डवमद्य किं वितनुते देवोऽर्धनारीश्वरः।।

नीरे चन्द्रमरीचिभिर्विरचितं सेतुं क्वचिद् राजतं
दीपानां च ततिं तथैव परितो गङ्गातटे विस्तृताम्।
सङ्घट्टं च गतागतं च सलिले नौकासहस्रैः कृतं
निध्यायन्ति कुतूहलेन चकिताः पान्थाश्च वैदैशिकाः।।

प्रक्षिप्तं च -
केचिद् द्यूतपणेन वा मदिरया केचित्तु विस्फोटकै-
र्विद्युद्दीपविभावितानविलसद्विच्छित्तिभिश्चापरे।
अन्ये पूजनमङ्गलैः शुभधियः कुर्वन्तु दीपोत्सवं
स्वात्मा यैर्विहितस्तु दीपकचयस्ते नित्यदीपोत्सवाः।।