भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

पुप्फवग्गो / धम्मपद / पालि

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

४४.
को इमं पथविं विचेस्सति , यमलोकञ्‍च इमं सदेवकं।
को धम्मपदं सुदेसितं, कुसलो पुप्फमिव पचेस्सति ॥

४५.
सेखो पथविं विचेस्सति, यमलोकञ्‍च इमं सदेवकं।
सेखो धम्मपदं सुदेसितं, कुसलो पुप्फमिव पचेस्सति॥

४६.
फेणूपमं कायमिमं विदित्वा, मरीचिधम्मं अभिसम्बुधानो।
छेत्वान मारस्स पपुप्फकानि , अदस्सनं मच्‍चुराजस्स गच्छे॥

४७.
पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं।
सुत्तं गामं महोघोव, मच्‍चु आदाय गच्छति॥

४८.
पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं।
अतित्तञ्‍ञेव कामेसु, अन्तको कुरुते वसं॥

४९.
यथापि भमरो पुप्फं, वण्णगन्धमहेठयं ।
पलेति रसमादाय, एवं गामे मुनी चरे॥

५०.
न परेसं विलोमानि, न परेसं कताकतं।
अत्तनोव अवेक्खेय्य, कतानि अकतानि च॥

५१.
यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं।
एवं सुभासिता वाचा, अफला होति अकुब्बतो॥

५२.
यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं ।
एवं सुभासिता वाचा, सफला होति कुब्बतो ॥

५३.
यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू।
एवं जातेन मच्‍चेन, कत्तब्बं कुसलं बहुं॥

५४.
न पुप्फगन्धो पटिवातमेति, न चन्दनं तगरमल्‍लिका ।
सतञ्‍च गन्धो पटिवातमेति, सब्बा दिसा सप्पुरिसो पवायति॥

५५.
चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी।
एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो॥

५६.
अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं ।
यो च सीलवतं गन्धो, वाति देवेसु उत्तमो॥

५७.
तेसं सम्पन्‍नसीलानं, अप्पमादविहारिनं।
सम्मदञ्‍ञा विमुत्तानं, मारो मग्गं न विन्दति॥

५८.
यथा सङ्कारठानस्मिं , उज्झितस्मिं महापथे।
पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं॥

५९.
एवं सङ्कारभूतेसु, अन्धभूते पुथुज्‍जने।
अतिरोचति पञ्‍ञाय, सम्मासम्बुद्धसावको॥

पुप्फवग्गो चतुत्थो निट्ठितो।