भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

प्रतीक्षारसः / राधावल्लभः त्रिपाठी

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

आरात्रि सुखेन शयितम्
विच्छिद्यमाने तमसि
निद्रा भग्ना।
एकस्मै क्षणाय प्रतीक्षमाण आसं
कदाचिन्निद्रा पुनर्मामुपसर्पेत्...
भग्नमात्रायां निद्रायां
दूरादेकाकिनः काकस्य
काकारटितं श्रुतम्,
कियत् कोमलो
मृदुलो नादोS यम्... काकस्य काकारवः
अयम् उषसि तथा मन्दं कूजति
यच्छ्रण्वन् शिशयिषुः शेताम्
जिजागरिषुश्च जागर्तु
यथा काचन माता प्रभाते जागरणाय शिशुमाह्वयति,
यथा पितर आह्वयन्ति
उत्थानाय।

अद्य तु चायनिर्माणमपि अनन्यथैव जातम्
चमसः,
येन चायपत्राणि पातयामि
स्थाने मिलितः,
शर्करापि अन्यूनानतिरिक्ता
तावती एव शर्करा, तावदेव दुग्धं
यावत् प्रतिदिनं भवति
किन्तु चायं विशिष्य अस्वदत।

बहिर्वर्तते सघनस्तुषारः
वाहनं समयेन नागमिष्यति
मां विमानपत्तनं प्रापयितुं
इति मन आशङ्कते स्म।
परमाश्वसित्यपि स्म मनः -
विमानोड्डयनान्यपि विलम्बितानि स्युरिति।

दरविलम्बेन टैक्सीयानमागतम्,
अहमचिन्तयम् - सघनतुषारे
वाहनं कथं चालयितुं शक्ष्यति चालकः
बहूनि वाहनानि मार्ग एव अवरुद्धानि
सघनतुषारे वाहनं चालयितुमसमर्थाः
चालकाः राजमार्गपार्श्वे वाहनानि स्वानि स्वानि स्थापयित्वा
तेषु सुप्यन्ति स्म
अहं विलम्बेन प्रचलन्
समयेन विमानपत्तनं प्राप्तः,
अन्तः प्रविष्टः
विमानानि तु समयेनैव चलन्ति स्म।
विलम्बः जातः, किञ्चित् प्रतीक्षा करणीयाS भूत्
कामं विलम्बेन
विमाने तु उपविष्टः
समयेन गामुकं विमानं
किञ्चिद् विलम्बनैव
प्रातिष्ठत्।
 
इदानीं सुस्थोऽस्मि
कामं विलम्बेनैव
धीर्मम बुद्धौ समेता
मनाग् विलम्बो जातः
किञ्चित् प्रतीक्षा करणीयाऽभूत्,
अस्मिन् विलम्बे
अस्यां च प्रतीक्षायां
रसो वसति स्म
स तु शिष्यते इदानीमपि।