भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

प्रश्नोपनिषत् / तृतीयः प्रश्नः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

  
अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ। भगवन् कुत
एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा
प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते
कथमध्यात्ममिति॥१॥
 
तस्मै स होउवाचातिप्रष्चान् पृच्छसि ब्रह्मिष्ठोऽसीति
तस्मात्तेऽहं ब्रवीमि॥२॥
 
आत्मन एष प्राणो जायते।
यथैषा पुरुषे छायैतस्मिन्नेतदाततं
मनोकृतेनायात्यस्मिञ्शरीरे॥३॥
 
यथा सम्रादेवाधिकृतान् विनियुङ्क्ते। एतन् ग्रामानोतान्
ग्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्
पृथगेव सन्निधत्ते॥४॥
 
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणःस्वयं प्रातिष्टते मध्ये तु समानः।
एष ह्येतद्धुतमन्नं समंनयति तस्मादेताः सप्तार्चिषो भवन्ति॥५॥
 
हृदि ह्येष आत्मा।
अत्रैतदेकशतं नाडीनं तासां शतं शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः
प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति॥६॥
 
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन
पापमुभाभ्यामेव मनुष्यलोकम्॥७॥
 
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषंप्राणमनुगृह्णानः।
पृथिव्यां या देवता सैषा पुरुषस्य
अपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः॥८॥
 
तेजो ह वा उदानस्तस्मादुपशान्ततेजाः। पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः॥९॥
 
यच्चित्तस्तेनैष प्राणमायाति। प्राणस्तेजसा युक्तः सहात्मना
तथासङ्कल्पितं लोकं नयति॥१०॥
 
य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो
भवति तदेषः श्लोकः॥११॥
 
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते
विज्ञायामृतमश्नुत इति॥१२॥
 
इति प्रश्नोपनिषदि तृतीयः प्रश्नः॥