भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

मग्गवग्गो / धम्मपद / पालि

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

२७३.
मग्गानट्ठङ्गिको सेट्ठो, सच्‍चानं चतुरो पदा।
विरागो सेट्ठो धम्मानं, द्विपदानञ्‍च चक्खुमा॥

२७४.
एसेव मग्गो नत्थञ्‍ञो, दस्सनस्स विसुद्धिया।
एतञ्हि तुम्हे पटिपज्‍जथ, मारस्सेतं पमोहनं॥

२७५.
एतञ्हि तुम्हे पटिपन्‍ना, दुक्खस्सन्तं करिस्सथ।
अक्खातो वो मया मग्गो, अञ्‍ञाय सल्‍लकन्तनं ॥

२७६.
तुम्हेहि किच्‍चमातप्पं, अक्खातारो तथागता।
पटिपन्‍ना पमोक्खन्ति, झायिनो मारबन्धना॥

२७७.
‘‘सब्बे सङ्खारा अनिच्‍चा’’ति, यदा पञ्‍ञाय पस्सति।
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥

२७८.
‘‘सब्बे सङ्खारा दुक्खा’’ति, यदा पञ्‍ञाय पस्सति।
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥

२७९.
‘‘सब्बे धम्मा अनत्ता’’ति, यदा पञ्‍ञाय पस्सति।
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥

२८०.
उट्ठानकालम्हि अनुट्ठहानो, युवा बली आलसियं उपेतो।
संसन्‍नसङ्कप्पमनो कुसीतो, पञ्‍ञाय मग्गं अलसो न विन्दति॥

२८१.
वाचानुरक्खी मनसा सुसंवुतो, कायेन च नाकुसलं कयिरा ।
एते तयो कम्मपथे विसोधये, आराधये मग्गमिसिप्पवेदितं॥

२८२.
योगा वे जायती भूरि, अयोगा भूरिसङ्खयो।
एतं द्वेधापथं ञत्वा, भवाय विभवाय च।
तथात्तानं निवेसेय्य, यथा भूरि पवड्ढति॥

२८३.
वनं छिन्दथ मा रुक्खं, वनतो जायते भयं।
छेत्वा वनञ्‍च वनथञ्‍च, निब्बना होथ भिक्खवो॥

२८४.
याव हि वनथो न छिज्‍जति, अणुमत्तोपि नरस्स नारिसु।
पटिबद्धमनोव ताव सो, वच्छो खीरपकोव मातरि॥

२८५.
उच्छिन्द सिनेहमत्तनो कुमुदं सारदिकंव ।
सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसितं॥

२८६.
इध वस्सं वसिस्सामि, इध हेमन्तगिम्हिसु।
इति बालो विचिन्तेति, अन्तरायं न बुज्झति॥

२८७.
तं पुत्तपसुसम्मत्तं, ब्यासत्तमनसं नरं।
सुत्तं गामं महोघोव, मच्‍चु आदाय गच्छति॥

२८८.
न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा।
अन्तकेनाधिपन्‍नस्स, नत्थि ञातीसु ताणता॥

२८९.
एतमत्थवसं ञत्वा, पण्डितो सीलसंवुतो।
निब्बानगमनं मग्गं, खिप्पमेव विसोधये॥

मग्गवग्गो वीसतिमो निट्ठितो।