भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
<span class="upnishad_mantra">
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।<br>
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११ ॥<br><br>
</span>
<span class="upnishad_mantra">
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।<br>
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥<br><br>
</span>
<span class="upnishad_mantra">
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।<br>
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३ ॥<br><br>
</span>
<span class="upnishad_mantra">
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।<br>
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४ ॥<br><br>
</span>
<span class="upnishad_mantra">
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।<br>
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५ ॥<br><br>
</span>
<span class="upnishad_mantra">
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।<br>
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥<br><br>
</span>
<span class="upnishad_mantra">
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।<br>
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।<br>
तदानन्त्याय कल्पत इति ॥ १७ ॥<br><br>
</span>