भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
<span class="upnishad_mantra">
अग्निर्यथैको भुवनं प्रविष्टो<br>
रूपं रूपं प्रतिरूपो बभूव ।<br>
एकस्तथा सर्वभूतान्तरात्मा<br>
रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥<br><br>
</span>
<span class="upnishad_mantra">
वायुर्यथैको भुवनं प्रविष्टो<br>
रूपं रूपं प्रतिरूपो बभूव ।<br>
एकस्तथा सर्वभूतान्तरात्मा<br>
रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥<br><br>
</span>
<span class="upnishad_mantra">
सूर्यो यथा सर्वलोकस्य चक्षुः<br>
न लिप्यते चाक्षुषैर्बाह्यदोषैः ।<br>
एकस्तथा सर्वभूतान्तरात्मा<br>
न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥<br><br>
</span>
<span class="upnishad_mantra">
एको वशी सर्वभूतान्तरात्मा<br>
एकं रूपं बहुधा यः करोति ।<br>
तमात्मस्थं येऽनुपश्यन्ति धीराः<br>
तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥<br><br>
</span>
<span class="upnishad_mantra">
नित्योऽनित्यानां चेतनश्चेतनानाम्<br>
एको बहूनां यो विदधाति कामान् ।<br>
तमात्मस्थं येऽनुपश्यन्ति धीराः<br>
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥<br><br>
</span>
<span class="upnishad_mantra">
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।<br>
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥<br><br>
</span>
<span class="upnishad_mantra">
न तत्र सूर्यो भाति न चन्द्रतारकं<br>
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।<br>
तमेव भान्तमनुभाति सर्वं<br>
तस्य भासा सर्वमिदं विभाति ॥ १५ ॥<br><br>
</span>
अणु कण सकल ब्रह्माण्ड के तो दिव्य ज्योति प्रदीप्त हैं॥ [ १५ ]<br>
</span>
 
<br><br>
<span class="upnishad_mantra">
इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥
</span>
<br><br>