भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
नया पृष्ठ: {{KKGlobal}} {{KKRachna |रचनाकार=मृदुल कीर्ति}} {{KKPageNavigation |पीछे=तृतीय अध्याय / श्वेत...
{{KKGlobal}}
{{KKRachna
|रचनाकार=मृदुल कीर्ति}}
{{KKPageNavigation
|पीछे=तृतीय अध्याय / श्वेताश्वतरोपनिषद / मृदुल कीर्ति
|आगे=पंचम अध्याय / श्वेताश्वतरोपनिषद / मृदुल कीर्ति
|सारणी=श्वेताश्वतरोपनिषद / मृदुल कीर्ति
}}

<span class="upnishad_mantra">
य एकोऽवर्णो बहुधा शक्तियोगाद् वरणाननेकान् निहितार्थो दधाति ।<br>
विचैति चान्ते विश्वमादौ च देवः स नो बुद्ध्या शुभया संयुनक्तु ॥१॥<br>
</span>

<span class="mantra_translation">
क्या इस जगत का मूल कारण, ब्रह्म कौन व् हम सभी?<br>
उत्पन्न किससे, किसमें जीते, किसके हैं आधीन भी?<br>
किसकी व्यवस्था के अनंतर, दुःख सुख का विधान है, <br>
कथ कौन संचालक जगत का, कौन ब्रह्म महान है? [ १ ]<br><br>
</span>

<span class="upnishad_mantra">
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।<br>
तदेव शुक्रं तद् ब्रह्म तदापस्तत् प्रजापतिः ॥२॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
त्वं स्त्री पुमानसि त्वं कुमार उत वा कुमारी ।<br>
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥३॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः ।<br>
अनादिमत् त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥४॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।<br>
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥५॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।<br>
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥६॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।<br>
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥७॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः ।<br>
यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥८॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।<br>
अस्मान् मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥९॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् ।<br>
तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥१०॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदाम् सं च विचैति सर्वम् ।<br>
तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ॥११॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।<br>
हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥१२॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यो देवानामधिपो यस्मिन्ल्लोका अधिश्रिताः ।<br>
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१३॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्ठारमनेकरूपम् ।<br>
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥१४॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः ।<br>
यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥१५॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
घृतात् परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।<br>
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१६॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः ।<br>
हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति ॥१७॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
यदाऽतमस्तान्न दिवा न रात्रिः न सन्नचासच्छिव एव केवलः ।<br>
तदक्षरं तत् सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥१८॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् ।<br>
न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः ॥१९॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।<br>
हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥२०॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।<br>
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥२१॥<br>
</span>

<span class="mantra_translation">
</span>

<span class="upnishad_mantra">
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा न अश्वेषु रीरिषः ।<br>
वीरान् मा नो रुद्र भामितो वधीर्हविष्मन्तः सदामित् त्वा हवामहे ॥२२॥<br>
</span>

<span class="mantra_translation">
</span>