भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

श्वेताश्वतरोपनिषत् / चतुर्थोऽध्यायः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

य एकोऽवर्णो बहुधा शक्तियोगाद्
वरणाननेकान् निहितार्थो दधाति।
विचैति चान्ते विश्वमादौ च देवः
स नो बुद्ध्या शुभया संयुनक्तु॥१॥

तदेवाग्निस्तदादित्य-
स्तद्वायुस्तदु चन्द्रमाः।
तदेव शुक्रं तद् ब्रह्म
तदापस्तत् प्रजापतिः॥२॥
त्वं स्त्री पुमानसि
त्वं कुमार उत वा कुमारी।
त्वं जीर्णो दण्डेन वञ्चसि
त्वं जातो भवसि विश्वतोमुखः॥३॥

नीलः पतङ्गो हरितो लोहिताक्ष-
स्तडिद्गर्भ ऋतवः समुद्राः।
अनादिमत् त्वं विभुत्वेन वर्तसे
यतो जातानि भुवनानि विश्वा॥४॥

अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः।
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः॥५॥

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्त्यन-
श्नन्नन्यो अभिचाकशीति॥६॥

समाने वृक्षे पुरुषो निमग्नोऽ-
नीशया शोचति मुह्यमानः।
जुष्टं यदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः॥७॥

ऋचो अक्षरे परमे व्योमन्
यस्मिन्देवा अधि विश्वे निषेदुः।
यस्तं न वेद किमृचा करिष्यति
य इत्तद्विदुस्त इमे समासते॥८॥

छन्दांसि यज्ञाः क्रतवो व्रतानि
भूतं भव्यं यच्च वेदा वदन्ति।
अस्मान् मायी सृजते विश्वमेत-
त्तस्मिंश्चान्यो मायया सन्निरुद्धः॥९॥

मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम्।
तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत्॥ १०॥

यो योनिं योनिमधितिष्ठत्येको
यस्मिन्निद.म् सं च विचैति सर्वम्।
तमीशानं वरदं देवमीड्यं
निचाय्येमां शान्तिमत्यन्तमेति॥११॥

यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षिः।
हिरण्यगर्भं पश्यत जायमानं
स नो बुद्ध्या शुभया संयुनक्तु॥१२॥

यो देवानामधिपो
यस्मिन्ल्लोका अधिश्रिताः।
य ईशे अस्य द्विपदश्चतुष्पदः
कस्मै देवाय हविषा विधेम॥१३॥

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्ठारमनेकरूपम्।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा शिवं शान्तिमत्यन्तमेति॥१४॥

स एव काले भुवनस्य गोप्ता
विश्वाधिपः सर्वभूतेषु गूढः।
यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च
तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति॥१५॥

घृतात् परं मण्डमिवातिसूक्ष्मं
ज्ञात्वा शिवं सर्वभूतेषु गूढम्।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशैः॥१६॥

एष देवो विश्वकर्मा महात्मा
सदा जनानां हृदये सन्निविष्टः।
हृदा मनीषा मनसाभिक्लृप्तो
य एतद् विदुरमृतास्ते भवन्ति॥१७॥

यदाऽतमस्तान्न दिवा न रात्रिः
न सन्नचासच्छिव एव केवलः।
तदक्षरं तत् सवितुर्वरेण्यं
प्रज्ञा च तस्मात् प्रसृता पुराणी॥१८॥

नैनमूर्ध्वं न तिर्यञ्चं
न मध्ये न परिजग्रभत्।
न तस्य प्रतिमा अस्ति
यस्य नाम महद् यशः॥१९॥

न संदृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चनैनम्।
हृदा हृदिस्थं मनसा य एन-
मेवं विदुरमृतास्ते भवन्ति॥२०॥

अजात इत्येवं कश्चिद्भीरुः प्रपद्यते।
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम्॥२१॥

मा नस्तोके तनये मा न आयुषि
मा नो गोषु मा न अश्वेषु रीरिषः।
वीरान् मा नो रुद्र भामितो
वधीर्हविष्मन्तः सदामित् त्वा हवामहे॥२२॥

इति चतुर्थोऽध्यायः।