भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

संस्कृत मातु: आरती/ शास्त्री नित्यगोपाल कटारे

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

 
ॐ जय संस्कृत मातः देवि! जय संस्कृत मातः
नित्यं वयं भजामः त्वां सायं प्रातः ।। ॐ जय....

देवास्तव महिमानं सर्व गीतवन्तः ।
कालिदास वाल्मीकिः व्यासादिक सन्ताः ।। ॐ जय....

पाणिनि कात्यायिन पतञ्जलिः मुनि सेवित चरणा।
सन्धि समासालंकृता त्रयष्षष्ठि वर्णा ।। ॐ जय....

प्रत्ययोपसर्गावृत शोभितांगवस्त्रैः।
नश्यति तिमिरान्धत्वं षट्कारक शस्त्रैः ।। ॐ जय....

त्वं सद् ज्ञान स्वरूपा त्वं भारत धात्री ।
कामधेनुरिव मातः सत्पदार्थ दात्री ।। ॐ जय....

यस्त्वामाराधयते किल पवित्र मनसा ।
लभते फलमभीप्सितं कर्मणा च वचसा ।। ॐ जय....

ॐ प्रणवस्य प्रभावं येनाप्यनुभूतम् ।
अमृत पदमाप्नोति न पश्यति यमदूतम् ।। ॐ जय....

गायति नित्यगोपालः तव ध्यानं कृत्वा ।
अहर्निशं सेविष्ये जित्वाऽपि च मृत्वा ।। ॐ जय....