भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
{{KKGlobal}}{{KKRachna|रचनाकार=शास्त्री नित्यगोपाल कटारे |संग्रह=}}‎{{KKCatSanskritRachna}}{{KKCatKavita‎}}<Poem>आगच्छन्तु नर्मदा तीरे।तीरे । कलकल कलिलं प्रवहति सलिलं कुरु आचमनं सुधी रे।रे ।
दृष्टा तट सौन्दर्यमनुपमं अवगाहन्तु सुनीरे सद्यः स्नात्वा जलं पिबन्तु वसति न रोगः शरीरे।।शरीरे ।। आगच्छन्तु नर्मदा तीरे।तीरे ।
मन्त्रोच्चरितं ज्वलितं दीपं घण्टा ध्वनि प्राचीरे।प्राचीरे । मुनि तपलग्नाः ध्यान निमग्नाः उत्तर दक्षिण तीरे।।तीरे ।। आगच्छन्तु नर्मदा तीरे।तीरे ।
बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे ।
जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे ।।
आगच्छन्तु नर्मदा तीरे ।
बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे। जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे।। आगच्छन्तु नर्मदा तीरे।  गुरुकुल बालाः पठन्ति वेदान् एकस्वरे गंभीरे।गंभीरे । रक्षयन्ति नः संस्कृतिमार्यम् निवसन्तस्तु कुटीरे।।कुटीरे ।। आगच्छन्तु नर्मदा तीरे।तीरे ।</poem>