भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"यमकवग्गो / धम्मपद / पालि" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKPageNavigation |सारणी=धम्मपद / पालि |आगे=अप्पमादवग्गो /...' के साथ नया पृष्ठ बनाया)
 
(कोई अंतर नहीं)

17:17, 10 जुलाई 2015 के समय का अवतरण

१.
मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया।
मनसा चे पदुट्ठेन, भासति वा करोति वा।
ततो नं दुक्खमन्वेति, चक्‍कंव वहतो पदं॥

२.
मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया।
मनसा चे पसन्‍नेन, भासति वा करोति वा।
ततो नं सुखमन्वेति, छायाव अनपायिनी ॥

३.
अक्‍कोच्छि मं अवधि मं, अजिनि मं अहासि मे।
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति॥

४.
अक्‍कोच्छि मं अवधि मं, अजिनि मं अहासि मे।
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति॥

५.
न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं।
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो॥

६.
परे च न विजानन्ति, मयमेत्थ यमामसे।
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा॥

७.
सुभानुपस्सिं विहरन्तं, इन्द्रियेसु असंवुतं।
भोजनम्हि चामत्तञ्‍ञुं, कुसीतं हीनवीरियं।
तं वे पसहति मारो, वातो रुक्खंव दुब्बलं॥

८.
असुभानुपस्सिं विहरन्तं, इन्द्रियेसु सुसंवुतं।
भोजनम्हि च मत्तञ्‍ञुं, सद्धं आरद्धवीरियं।
तं वे नप्पसहति मारो, वातो सेलंव पब्बतं॥

९.
अनिक्‍कसावो कासावं, यो वत्थं परिदहिस्सति।
अपेतो दमसच्‍चेन, न सो कासावमरहति॥

१०.
यो च वन्तकसावस्स, सीलेसु सुसमाहितो।
उपेतो दमसच्‍चेन, स वे कासावमरहति॥

११.
असारे सारमतिनो, सारे चासारदस्सिनो।
ते सारं नाधिगच्छन्ति, मिच्छासङ्कप्पगोचरा॥

१२.
सारञ्‍च सारतो ञत्वा, असारञ्‍च असारतो।
ते सारं अधिगच्छन्ति, सम्मासङ्कप्पगोचरा॥

१३.
यथा अगारं दुच्छन्‍नं, वुट्ठी समतिविज्झति।
एवं अभावितं चित्तं, रागो समतिविज्झति॥

१४.
यथा अगारं सुछन्‍नं, वुट्ठी न समतिविज्झति।
एवं सुभावितं चित्तं, रागो न समतिविज्झति॥

१५.
इध सोचति पेच्‍च सोचति, पापकारी उभयत्थ सोचति।
सो सोचति सो विहञ्‍ञति, दिस्वा कम्मकिलिट्ठमत्तनो॥

१६.
इध मोदति पेच्‍च मोदति, कतपुञ्‍ञो उभयत्थ मोदति।
सो मोदति सो पमोदति, दिस्वा कम्मविसुद्धिमत्तनो॥

१७.
इध तप्पति पेच्‍च तप्पति, पापकारी उभयत्थ तप्पति।
‘‘पापं मे कत’’न्ति तप्पति, भिय्यो तप्पति दुग्गतिं गतो॥

१८.
इध नन्दति पेच्‍च नन्दति, कतपुञ्‍ञो उभयत्थ नन्दति।
‘‘पुञ्‍ञं मे कत’’न्ति नन्दति, भिय्यो नन्दति सुग्गतिं गतो॥

१९.
बहुम्पि चे संहित भासमानो, न तक्‍करो होति नरो पमत्तो।
गोपोव गावो गणयं परेसं, न भागवा सामञ्‍ञस्स होति॥

२०.
अप्पम्पि चे संहित भासमानो, धम्मस्स होति अनुधम्मचारी।
रागञ्‍च दोसञ्‍च पहाय मोहं, सम्मप्पजानो सुविमुत्तचित्तो।
अनुपादियानो इध वा हुरं वा, स भागवा सामञ्‍ञस्स होति॥

यमकवग्गो पठमो निट्ठितो।