भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

द्रुपदात्मजाऽहम् / कौशल तिवारी

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 16:32, 31 जुलाई 2015 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह= }} {{KKCatSanskritRachna}} <poem> द्...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

द्रुपदात्मजाऽहं
धिक्कुर्यां कम्?
तं धिक्कुर्याम्
आसीत् यो मे पिता
किन्तु
प्रयुक्ताऽहं येन
स्वनिर्यातनाय
(हे पितः! ऐच्छमहन्तु
भवतोऽहेतुकवात्सल्यम्),
धिक्कुर्यां वा
गाण्डीवधन्वानम्,
जिताऽहं येन
कृत्वा लक्ष्यवेधं
तिष्ठन्नासीच्च यो क्लीववत्
वितरणकाले मे
(अर्जुन! बृहन्नलारूपेण
शापितो त्वमस्मादेव नूनम्),
धिक्कुर्यां वा
मातरं कुन्तीं
धर्मराजं युधिष्ठिरं वा
विभाजिताऽहं याभ्यां
पंचपुरुषेभ्यः
(हे राजन्! श्रुतम्मया
गलिता ते कनिष्ठिका
स्वर्गारोहणकाले),
धिक्कुर्यां वा
पितामहं भीष्मं
तिष्ठन्नासीत् यो
तूष्णीं भूत्वा
चीरहरणेऽप्यात्मनि मे
(पितामह! किं भवता शिक्षितं मौनं
स्वजनकशान्तनोः),
धिक्कुर्यां वा
आत्मनाऽऽत्मानं
सोढं यया सर्वम्
अज्ञातसुखलिप्साहेतोः॥