भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

कविता / बलराम शुक्ल

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 22:51, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=बलराम शुक्ल |अनुवादक= |संग्रह= }} {{KKCat...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

प्रवृत्ता सद्योगान्नयनसरणीसम्भृतवपुः
कृताशङ्का दोषे तदपि सुखयन्तीन्द्रियचयम्।
विदग्धैः सम्भाव्या पिशुनवदनस्थानविरला
नवप्रीतिप्राया भवति कविता नूतनकवेः॥
सुवृत्तां सद्रीतिं नवनवरसात्मानमनघां
प्रसन्नामासन्नां गुणगुणितसज्जातिसुभगाम्।
परीपाकं प्राचां बहुलसुकृतानामसुकृती
कृते स्वानन्दानां न सुतनुमिवाप्नोति कविताम्॥
रहस्यात्मोत्पन्ना मनसिशयरूपा क्रमभृता
निविष्टा सत्पात्रे परवसतिविश्रान्तिवितता।
परेषां च स्वेषां सुचिरमिव सौभाग्यजननी
कविं सत्पुत्रीवत् पितरमिव प्रीणाति कविता॥
कविस्वान्तेऽश्रान्ते विचरति विचारेऽपि विविधे
कृती कश्चिद्भावो व्रजति कवितात्मानमथवा।
वरिष्ठं वा काष्ठं मलयशिखरे भातु सुतनुदृ
दृस्तनस्थानस्थानं मलयजमृते नैव लभते॥
सुपोषायार्थस्य प्रतिपदमदभ्रं प्रयतनं
नसिद्धानां सिद्धैर्विविधपरिमाणैश्च तुलना।
रसादिव्यापारैर्निखिलजनतापोषणपरात्
परः क्लेशं कोऽसावनुभवति पत्युः कविविशाम्॥
न गन्धिकमपेक्षते विकसनाय पुष्पावली
वनेऽप्युपवनेऽप्यसौ समतया समुन्मीलति।
तमोऽपहरुचाऽनिशं भृशमसौ ज्वलन्त्यानिशं
न दीपयति दीपिका शलभलोभवृद्ध्यै गृहम्॥
दिवाकरकरप्रिया सरसि सा सरोजावली
शिलीमुखमुखानि किं समवलोक्य संवर्धते घ्।
रसालनवमञ्जरी सरसपत्रमध्योद्गता
विचिन्त्य न विकास्यते मदयितुं हि पुंस्कोकिलान्॥
श्रथाङ्गयुगलान्यहं मृतमृतानि सञ्जीवये
मयूरनिकरानथापि नटने समुत्कण्ठयेश्।
नभस्यपि विहायसि प्रचुरनीलपद्माकृतिः
किमित्थमवधार्य वा स्फुरति कापि कादम्बिनीघ्॥
तथैव कविता कवेः सुकृतिनः क्वचिन्मानसान्
मुखाब्जमभिसंगता हृदयभावनोद्वेलनैः।
अलौकिकरसान्विता भवति या सुपूर्णा स्वतः
न सा क्वचिदपेक्षते न रसिकान् न वाऽऽलोचकान्॥