भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

संस्कृतकविता / बलराम शुक्ल

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 22:52, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=बलराम शुक्ल |अनुवादक= |संग्रह= }} {{KKCat...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

रसिकजनसभा गता निशीथं विरतकराश्च मृदङ्गवेणुमन्तः।
अनुकृतनिजनूपुरानुरावा तदपि नटी नरिनर्ति भावमग्ना॥
न चटुनिनदषट्पदप्रशंसा न कुशलमालिकहस्तसंस्कृतानि।
विजनवनगताऽप्यमन्दगन्धा व्रततिततिः कुसुमस्य पुष्पिताग्रा॥
अलुलितमलयाचलानिलेयं चिरमनपेक्ष्य वसन्तमप्यसन्तम्।
पिकततिरभिपञ्चमप्रपञ्चं कुसुमशरासनशासनं विनैव॥
उपरि न हि महेन्द्रदृष्टिवृष्टिर् न च सरसापि रसातलप्रवृत्तिः।
किमपि मनसिकृत्य कृत्यबीजं वपति तदापि कृषीवलावलीयम्॥
सहृदयहृदयानि शुष्कवन्ति प्रतिपदलक्षद ईश्वरोऽपि नष्टः।
स्तुतिवरसुमुखी न सम्मुखीना तदपि तथैव तु शारदानुकम्पा॥
त्वयि समजनि शून्यरङ्गशाला भरतगणैस्समुपासिता पुरा या।
इति जगति तवाद्य मास्तु कुत्सा महिमनि नर्तकि! नृत्य नृत्यचुञ्चो!॥
अतलजलनिषिच्यमानमूले! विबुधसुमैरभिवन्द्यमानगन्धे!।
सकलजगति वर्ण्यमानवर्णे! कुसुमलते! विकसात्मनोऽनुरूपम्॥
न भवतु पवनो न वा विकासः कुसुमकुले कुसुमायुधाज्ञया वा।
निखिलकुसुमकालकृत्यजातं त्वयि भविता मधुदूति! कूज कामम्॥
त्रिदशपतिकुदृष्टिपीडिताऽऽस्ते धरणिरियं तदवग्रहक्षता चेत्।
जगदवनसमर्थबीजरक्षा त्वयि कृषिकावलि! केवलं भवित्री॥
न धनधिषणया न कीर्तिकान्त्या न च समनस्समुदायलाभलोभात्।
निजहृदयसमुत्सवानुरोधादिहकवयन्ति सरस्वतीसुपुत्राः॥
हिमहतिकठिनीकृता त्रिलोकी रविकिरणेन जनिष्यते सजीवा।
पुनरपि भविता वसन्तकालः सरिदधुना च तरङ्गिणी भवित्री॥