भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

बृहज्जाबालोपनिषत् / आरंभ / संस्कृतम्‌

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 14:15, 18 जून 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह=बृहज्जाबालोपनि...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

यज्ज्ञानाग्निः स्वातिरिक्तभ्रमं भस्म करोति तत् ।
बृहज्जाबालनिगमशिरोवेद्यमहं महः॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः।
व्यशेम देवहितं यदायुः॥

स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः॥

ॐ आपो वा इदमसत्सलिलमेव।
स प्रजापतिरेकः पुष्करपर्णे समभवत्।
तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति।
तस्माद्यत्पुरुषो मनसाभिगच्छति।
तद्वाचा वदति।
तत्कर्मणा करोति।
तदेषाभ्यनूक्ता।
कामस्तदग्रे समवर्तताधि।
मनसो रेतः प्रथमं यदासीत्।
सतो बन्धुमसति निरविन्दन्।
हृदि प्रतीष्या कवयो मनीषेति।
उपैनं तदुपनमति।
यत्कामो भवति।
य एवं वेद।
स तपोऽतप्यत।
स तपस्तप्त्वा।
स एतं भुसुण्डः कालाग्निरुद्रमगमदागत्य भो विभूतेर्माहात्म्यं ब्रूहीति तथेति प्रत्यवोचद्भुसुण्डं वक्ष्यमाणं किमिति विभूतिरुद्राक्षयोर्माहात्म्यं बभाणेति आदावेव पैप्पलादेन सहोक्तमिति तत्फलश्रुतिरिति तस्योर्ध्वं किं वदामेति।
बृहज्जाबालाभिधां मुक्तिश्रुतिं ममोपदेशं कुरुष्वेति।

ॐ तदेति।
सद्योजातात्पृथिवी।
तस्याः स्यान्निवृत्तिः।
तस्याः कपिलवर्णानन्दा।
तद्गोमयेन विभूतिर्जाता।
वामदेवादुदकम्।
तस्मात्प्रतिष्ठा।
तस्याः कृष्णवर्णाभद्रा।
तद्गोमयेन भसितं जातम्।
अघोराद्वह्निः।
तस्माद्विद्या।
तस्या रक्तवर्णा सुरभिः।
तद्गोमयेन भस्म जातम्।
तत्पुरुषाद्वायुः।
तस्माच्छान्तिः।
तस्याः श्वेतवर्णा सुशीला।
तस्या गोमयेन क्षारं जातम्।
ईशानादाकाशम्।
तस्माच्छान्त्यतीता।
तस्याश्चित्रवर्णा सुमनाः।
तद्गोमयेन रक्षा जाता।
विभूतिर्भसितं भस्म क्षारं रक्षेति भस्मनो भवन्ति पञ्च नामानि।
पञ्चभिर्नामभिर्भृशमैश्वर्यकारणाद्भूतिः।
भस्म सर्वाघभक्षणात्।
भासनाद्भसितम्।
क्षारणदापदां क्षारम्।
भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षण अद्रक्षेति॥