भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

सौन्दर्य लहरी / पृष्ठ - ३ / आदि शंकराचार्य

Kavita Kosh से
Kailash Pareek (चर्चा | योगदान) द्वारा परिवर्तित 18:57, 14 अप्रैल 2015 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

तडिल्लेखातन्वीं तपनशशि वैश्वानरमयीं ।
निषण्णांषण्णामप्युपरि कमलानां तव कलाम् ॥
महापद्माटव्यां मृदितमलमायेन मनसा ।
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥२१॥

भवानित्वं दासे मयि वितरदृष्टिं स करुणा-
मितिस्तोतुंवाञ्छन्कथयति भवानित्वमिति यः ।
तदैवत्वं तस्मै दिशसि निजसायुज्य पदवीम्
मुकुन्द ब्रह्मेन्द्र स्फुटमकुट नीराजितपदाम् ॥२२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा ।
शरीरार्धं शम्भो रपर मपि शङ्के हृतमभूत् ॥
यदेतत्त्वद्रूपं सकलमरुणाभंत्रिनयनम् ।
कुचाभ्या मानम्रं कुटिल शशि चूडाल मकुटम् ॥२३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते ।
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ॥
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥२४॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे ।
भवेत्पूजा पूजा तव चरणयोर्या विरचिता ॥
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे ।
स्थिता ह्येते शश्वन् मुकुलितकरोत्तंस मकुटाः ॥२५॥