भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - ४ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
छो (Sharda suman ने सौन्दर्य लहरी / भाग - 4 / आदि शंकराचार्य पर पुनर्निर्देश छोड़े बिना उसे [[सौन्दर्य लहरी / पृ...)
पंक्ति 31: पंक्ति 31:
 
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा ।
 
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा ।
 
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥
 
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥
 +
 +
तवाज्ञा  चक्रस्थं  तपनशशि  कोटि  द्युतिधरं ।
 +
परं  शंभुं  वन्दे  परिमिलित  पार्श्वं  परचिता ॥
 +
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।
 +
निरातंके  लोको  निवसतिहि  भालोकभवने ॥
 +
  
 
</poem>
 
</poem>

19:04, 20 अप्रैल 2015 का अवतरण

चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितः तत्तत्सिद्धि प्रसव परतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिल पुरुषार्थैक घटना-
स्वतन्त्रंते तंत्रं क्षितितल मवातीतरदिदम् ॥३१॥

शिवः शक्तिः कामः क्षिति रथ रविः शीतकिरण
स्मरो हंसः शक्र स्तदनु च परा मार हरयः ॥
अमी हृल्लेखा भिस्तिसृभिरवसानेषु घटिता ।
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥३२॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधि महा भोग रसिकाः ॥
भजन्ति त्वां चिन्तामणि गुण निबद्धा क्षवलयाः ।
शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः॥३३॥
                            
शरीरं त्वं शंभोः शशिमिहिरवक्षोरुह युगम् ।
तवात्मानं मन्ये भगवतिनवात्मान मनघं ॥
अतः शेषः शेषीत्ययमुभय साधारणतया ।
स्थितः संबन्धोवां समरस परानन्दपरयोः ॥३४॥
                            
मनस्त्वं व्योमत्वं मरुदसि मरुत्सारथिरसि ।
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ॥
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा ।
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥

तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं ।
परं शंभुं वन्दे परिमिलित पार्श्वं परचिता ॥
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।
निरातंके लोको निवसतिहि भालोकभवने ॥