भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - ६ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
छो
 
(इसी सदस्य द्वारा किया गया बीच का एक अवतरण नहीं दर्शाया गया)
पंक्ति 18: पंक्ति 18:
  
 
विभक्तत्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
 
विभक्तत्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
विभाति त्वन्नेत्र  त्रितयमिदमीशान दयिते ।
+
विभाति त्वन्‍नेत्र त्रितयमिदमीशान दयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्-
+
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरता-
रज सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥
+
न्‍रज: सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥
  
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
+
पवित्री कर्तुं नः पशुपतिपराधीन हृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः
+
दयामित्रैर्नेत्रैररुण धवलश्याम रुचिभिः
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
+
नदःशोणो गङ्गा तपन तनयेति ध्रुवममुं
 
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥
 
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥
 
+
 
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
 
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये
+
तवेत्याहुः सन्तो धरणिधर राजन्य तनये
 
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
 
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५॥
+
परित्रातुं शंके परिहृत निमेषास्तवदृशः ॥ ५५॥
  
तवापर्णे कर्णेजपनयनपैशुन्यचकिता
+
तवापर्णे कर्णे जपनयन पैशुन्य चकिता
 
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
 
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्
+
इयं च श्रीर्बद्धच्छद-पुटकवाटं कुवलयम्
 
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥
 
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥
  
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
+
दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
 
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
 
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
 
अनेनायं धन्यो भवति न च ते हानिरियता
 
अनेनायं धन्यो भवति न च ते हानिरियता
 
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥
 
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥
 +
 +
अरालं ते पाली युगलमग राजन्य तनये
 +
न केषामाधत्ते  कुसुमशर कोदण्ड कुतुकम् । 
 +
तिरश्चीनो यत्र श्रवण पथमुल्लङ्घ्‍य विलस -
 +
न्‍नङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८॥
 +
 +
स्फुरद्गण्डा भोग प्रतिफलित ताटङ्क युगलं
 +
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथ रथम् ।
 +
यमारुह्य द्रुह्यत्यवनि रथमर्केन्दु चरणं
 +
महावीरो मारः प्रमथ पतये सज्जितवते ॥ ५९॥
 +
 +
सरस्वत्याः सूक्तीरमृत लहरी कौशलहरीः
 +
पिबन्त्याःशर्वाणि श्रवण चुलुकाभ्यामविरलम् ।
 +
चमत्कार श्लाघा चलित शिरसः कुण्डलगणो
 +
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥
 
<poem>
 
<poem>

13:24, 3 जुलाई 2022 के समय का अवतरण

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्योभीता सरसिरुह सौभाग्य जयिनी
सखीषुस्मेराते मयि जननी दृष्टिः सकरुणा ॥ ५१॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्त प्रशम रस विद्रावण फले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंस कलिके
तवाकर्णाकृष्ट स्मर शर विलासं कलयतः ॥ ५२॥

विभक्तत्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
विभाति त्वन्‍नेत्र त्रितयमिदमीशान दयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरता-
न्‍रज: सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥

पवित्री कर्तुं नः पशुपतिपराधीन हृदये
दयामित्रैर्नेत्रैररुण धवलश्याम रुचिभिः ।
नदःशोणो गङ्गा तपन तनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधर राजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शंके परिहृत निमेषास्तवदृशः ॥ ५५॥

तवापर्णे कर्णे जपनयन पैशुन्य चकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छद-पुटकवाटं कुवलयम्
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥

दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥

अरालं ते पाली युगलमग राजन्य तनये
न केषामाधत्ते कुसुमशर कोदण्ड कुतुकम् ।
तिरश्चीनो यत्र श्रवण पथमुल्लङ्घ्‍य विलस -
न्‍नङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८॥

स्फुरद्गण्डा भोग प्रतिफलित ताटङ्क युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथ रथम् ।
यमारुह्य द्रुह्यत्यवनि रथमर्केन्दु चरणं
महावीरो मारः प्रमथ पतये सज्जितवते ॥ ५९॥

सरस्वत्याः सूक्तीरमृत लहरी कौशलहरीः
पिबन्त्याःशर्वाणि श्रवण चुलुकाभ्यामविरलम् ।
चमत्कार श्लाघा चलित शिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥