भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले भेत्तुश्चित्त प्रशम रस विद्रावण फले ।इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिकेगोत्राधरपतिकुलोत्तंस कलिकेतवाकर्णाकृष्टस्मरशरविलासं तवाकर्णाकृष्ट स्मर शर विलासं कलयतः ॥ ५२॥
विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतयाव्यतिकरित लीलाञ्जनतयाविभाति त्वन्नेत्रत्रितयमिदमीशानदयिते त्वन्नेत्र त्रितयमिदमीशान दयिते ।पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्- रजः रज सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
514
edits