भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - ७ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पृष्ठ बनाया)
 
पंक्ति 7: पंक्ति 7:
 
{{KKCatSanskritRachna}}
 
{{KKCatSanskritRachna}}
 
<poem>
 
<poem>
 +
असौ नासावंशस्तुहिन गिरिवंश ध्वजपटी
 +
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
 +
वहन्नन्तर्मुक्ताः शिशिरतर निश्वास घटिताः
 +
समृद्‍ध्यायस्‍तासां बहिरपि च मुक्तामणिधरः ॥६१॥
 +
 +
प्रकृत्याऽऽरक्तायास्तव सुदतिदन्तच्छद रुचेः
 +
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
 +
न बिम्बं त्वद्बिम्ब प्रतिफलन रागादरुणितं
 +
तुलामध्यारोढुं कथमिव न लज्‍जेत कलया ॥६२॥
 +
 +
स्मितज्योत्‍स्‍नाजालं तव वदनचन्द्रस्य पिबतां
 +
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
 +
अतस्ते शीतांशोरमृत लहरीमम्‍लरुचयः
 +
पिबन्तिस्वच्छन्दं निशिनिशि भृशंकाञ्जिकधिया ॥६३॥
 +
 +
अविश्रान्तं पत्युर्गुणगण कथाऽऽम्रेडन जपा
 +
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
 +
यदग्रासीनायाः स्फटिकदृशद्च्छच्छविमयी
 +
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥६४॥
 +
 +
रणे जित्वा दैत्यानपहृत शिरस्त्रैःकवचिभि-
 +
र्निवृत्तैश्चण्डांश त्रिपुरहरनिर्माल्य विमुखैः ।
 +
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
 +
विलीयन्ते मातस्तव वदन ताम्बूल कबलाः ॥ ६५॥
 +
 +
विपञ्च्या गायन्ती विविधमपदानं पुररिपो-
 +
स्त्व‍याऽऽरब्धे वक्तुं चलति शिरसा साधु वचने ।
 +
तदीयैर्माधुर्यैरपलपित तन्‍त्री कलरवां 
 +
निजांवीणांवाणी निचुलयति चोलेन निभृतम् ॥६६॥
 +
 +
कराग्रेण स्पृष्टं तुहिन गिरिणा वत्सलतया
 +
गिरीशेनोदस्तं मुहुरधरपाना कुलतया ।
 +
करग्राह्यं शंभोर्मुखमुकुर वृन्तं गिरिसुते       
 +
कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥६७॥

09:59, 4 जुलाई 2022 का अवतरण

असौ नासावंशस्तुहिन गिरिवंश ध्वजपटी
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहन्नन्तर्मुक्ताः शिशिरतर निश्वास घटिताः
समृद्‍ध्यायस्‍तासां बहिरपि च मुक्तामणिधरः ॥६१॥

प्रकृत्याऽऽरक्तायास्तव सुदतिदन्तच्छद रुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं त्वद्बिम्ब प्रतिफलन रागादरुणितं
तुलामध्यारोढुं कथमिव न लज्‍जेत कलया ॥६२॥

स्मितज्योत्‍स्‍नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृत लहरीमम्‍लरुचयः
पिबन्तिस्वच्छन्दं निशिनिशि भृशंकाञ्जिकधिया ॥६३॥

अविश्रान्तं पत्युर्गुणगण कथाऽऽम्रेडन जपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृशद्च्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥६४॥

रणे जित्वा दैत्यानपहृत शिरस्त्रैःकवचिभि-
र्निवृत्तैश्चण्डांश त्रिपुरहरनिर्माल्य विमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदन ताम्बूल कबलाः ॥ ६५॥

विपञ्च्या गायन्ती विविधमपदानं पुररिपो-
स्त्व‍याऽऽरब्धे वक्तुं चलति शिरसा साधु वचने ।
तदीयैर्माधुर्यैरपलपित तन्‍त्री कलरवां
निजांवीणांवाणी निचुलयति चोलेन निभृतम् ॥६६॥

कराग्रेण स्पृष्टं तुहिन गिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपाना कुलतया ।
करग्राह्यं शंभोर्मुखमुकुर वृन्तं गिरिसुते
कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥६७॥