भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
करग्राह्यं शंभोर्मुखमुकुर वृन्तं गिरिसुते
कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥६७॥
 
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनाल श्रियमियम् ।
स्वतःश्वेता कालागुरुबहुल जम्बाल मलिना
मृणाली लालित्यम् वहति यदधो हारलतिका ॥६८॥
 
गले रेखास्तिस्रो गतिगमक गीतैकनिपुणे
विवाहव्यानद्ध प्रगुण गुणसंख्या प्रतिभुवः ।
विराजन्ते नाना विधमधुर रागाकर भुवां
त्रयाणां ग्रामाणां स्थितिनियम सीमान इवते ॥ ६९॥
 
मृणाली मृद्वीनां तव भुजलतानां चतसृणाम्
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः संत्रस्‍यन्‍प्रथम मथना दन्धकरिपोः
चतुर्णां शीर्षाणां सममभय हस्तार्पण धिया ॥७०॥
<poem>
514
edits