भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

बालवग्गो / धम्मपद / पालि

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

६०.
दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं।
दीघो बालानं संसारो, सद्धम्मं अविजानतं॥

६१.
चरञ्‍चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो।
एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता॥

६२.
पुत्ता मत्थि धनम्मत्थि , इति बालो विहञ्‍ञति।
अत्ता हि अत्तनो नत्थि, कुतो पुत्ता कुतो धनं॥

६३.
यो बालो मञ्‍ञति बाल्यं, पण्डितो वापि तेन सो।
बालो च पण्डितमानी, स वे ‘‘बालो’’ति वुच्‍चति॥

६४.
यावजीवम्पि चे बालो, पण्डितं पयिरुपासति।
न सो धम्मं विजानाति, दब्बी सूपरसं यथा॥

६५.
मुहुत्तमपि चे विञ्‍ञू, पण्डितं पयिरुपासति।
खिप्पं धम्मं विजानाति, जिव्हा सूपरसं यथा॥

६६.
चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना।
करोन्ता पापकं कम्मं, यं होति कटुकप्फलं॥

६७.
न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति।
यस्स अस्सुमुखो रोदं, विपाकं पटिसेवति॥

६८.
तञ्‍च कम्मं कतं साधु, यं कत्वा नानुतप्पति।
यस्स पतीतो सुमनो, विपाकं पटिसेवति॥

६९.
मधुवा मञ्‍ञति बालो, याव पापं न पच्‍चति।
यदा च पच्‍चति पापं, बालो दुक्खं निगच्छति॥

७०.
मासे मासे कुसग्गेन, बालो भुञ्‍जेय्य भोजनं।
न सो सङ्खातधम्मानं , कलं अग्घति सोळसिं॥

७१.
न हि पापं कतं कम्मं, सज्‍जु खीरंव मुच्‍चति।
डहन्तं बालमन्वेति, भस्मच्छन्‍नोव पावको॥

७२.
यावदेव अनत्थाय, ञत्तं बालस्स जायति।
हन्ति बालस्स सुक्‍कंसं, मुद्धमस्स विपातयं॥

७३.
असन्तं भावनमिच्छेय्य , पुरेक्खारञ्‍च भिक्खुसु।
आवासेसु च इस्सरियं, पूजा परकुलेसु च॥

७४.
ममेव कत मञ्‍ञन्तु, गिहीपब्बजिता उभो।
ममेवातिवसा अस्सु, किच्‍चाकिच्‍चेसु किस्मिचि।
इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढति॥

७५.
अञ्‍ञा हि लाभूपनिसा, अञ्‍ञा निब्बानगामिनी।
एवमेतं अभिञ्‍ञाय, भिक्खु बुद्धस्स सावको।
सक्‍कारं नाभिनन्देय्य, विवेकमनुब्रूहये॥

बालवग्गो पञ्‍चमो निट्ठितो।