भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

Changes

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
<span class="upnishad_mantra">
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः।<br>
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥<br><br>
</span>
<span class="upnishad_mantra">
::श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः ।<br>
::चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥<br><br>
</span>
<span class="upnishad_mantra">
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।<br>
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥३॥<br><br>
</span>
<span class="upnishad_mantra">
::यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।<br>
::तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥४॥<br><br>
</span>
<span class="upnishad_mantra">
यन्मनसा न मनुते येनाहुर्मनो मतम् ।<br>
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥<br><br>
</span>
<span class="upnishad_mantra">
::यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।<br>
::तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥६॥<br><br>
</span>
<span class="upnishad_mantra">
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।<br>
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥७॥<br><br>
</span>
<span class="upnishad_mantra">
::यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।<br>
::तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥८॥<br><br>
</span>