भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

दण्डवग्गो / धम्मपद / पालि

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

१२९.
सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्‍चुनो।
अत्तानं उपमं कत्वा, न हनेय्य न घातये॥

१३०.
सब्बे तसन्ति दण्डस्स, सब्बेसं जीवितं पियं।
अत्तानं उपमं कत्वा, न हनेय्य न घातये॥

१३१.
सुखकामानि भूतानि, यो दण्डेन विहिंसति।
अत्तनो सुखमेसानो, पेच्‍च सो न लभते सुखं॥

१३२.
सुखकामानि भूतानि, यो दण्डेन न हिंसति।
अत्तनो सुखमेसानो, पेच्‍च सो लभते सुखं॥

१३३.
मावोच फरुसं कञ्‍चि, वुत्ता पटिवदेय्यु तं ।
दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं ॥

१३४.
सचे नेरेसि अत्तानं, कंसो उपहतो यथा।
एस पत्तोसि निब्बानं, सारम्भो ते न विज्‍जति॥

१३५.
यथा दण्डेन गोपालो, गावो पाजेति गोचरं।
एवं जरा च मच्‍चु च, आयुं पाजेन्ति पाणिनं॥

१३६.
अथ पापानि कम्मानि, करं बालो न बुज्झति।
सेहि कम्मेहि दुम्मेधो, अग्गिदड्ढोव तप्पति॥

१३७.
यो दण्डेन अदण्डेसु, अप्पदुट्ठेसु दुस्सति।
दसन्‍नमञ्‍ञतरं ठानं, खिप्पमेव निगच्छति॥

१३८.
वेदनं फरुसं जानिं, सरीरस्स च भेदनं ।
गरुकं वापि आबाधं, चित्तक्खेपञ्‍च पापुणे॥

१३९.
राजतो वा उपसग्गं , अब्भक्खानञ्‍च दारुणं।
परिक्खयञ्‍च ञातीनं, भोगानञ्‍च पभङ्गुरं ॥

१४०.
अथ वास्स अगारानि, अग्गि डहति पावको।
कायस्स भेदा दुप्पञ्‍ञो, निरयं सोपपज्‍जति ॥

१४१.
न नग्गचरिया न जटा न पङ्का, नानासका थण्डिलसायिका वा।
रजोजल्‍लं उक्‍कुटिकप्पधानं, सोधेन्ति मच्‍चं अवितिण्णकङ्खं॥

१४२.
अलङ्कतो चेपि समं चरेय्य, सन्तो दन्तो नियतो ब्रह्मचारी।
सब्बेसु भूतेसु निधाय दण्डं, सो ब्राह्मणो सो समणो स भिक्खु॥

१४३.
हिरीनिसेधो पुरिसो, कोचि लोकस्मि विज्‍जति।
यो निद्दं अपबोधेति , अस्सो भद्रो कसामिव॥

१४४.
अस्सो यथा भद्रो कसानिविट्ठो, आतापिनो संवेगिनो भवाथ।
सद्धाय सीलेन च वीरियेन च, समाधिना धम्मविनिच्छयेन च।
सम्पन्‍नविज्‍जाचरणा पतिस्सता, जहिस्सथ दुक्खमिदं अनप्पकं॥

१४५.
उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं।
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति सुब्बता॥

दण्डवग्गो दसमो निट्ठितो।