भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
Changes
Kavita Kosh से
<span class="upnishad_mantra">
यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।<br>
यदस्य त्वं यदस्य देवेष्वथ नु मीमाँस्येमेव ते मन्ये विदितम् ॥१॥<br><br>
</span>
<span class="upnishad_mantra">
</span>
<span class="mantra_translation">
</span>
<span class="upnishad_mantra">
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।<br>
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥३॥<br><br>
</span>
<span class="upnishad_mantra">
</span>
<span class="mantra_translation">
</span>
<span class="upnishad_mantra">
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।<br>
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥५॥<br><br>
</span>