भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"नर्मदा स्तुतिः / शास्त्री नित्यगोपाल कटारे" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
(नया पृष्ठ: आगच्छन्तु नर्मदा तीरे। कलकल कलिलं प्रवहति सलिलं कुरु आचमनं सुध…)
 
 
(एक अन्य सदस्य द्वारा किया गया बीच का एक अवतरण नहीं दर्शाया गया)
पंक्ति 1: पंक्ति 1:
आगच्छन्तु नर्मदा तीरे।
+
{{KKGlobal}}
कलकल कलिलं प्रवहति सलिलं
+
{{KKRachna
कुरु आचमनं सुधी रे।
+
|रचनाकार=शास्त्री नित्यगोपाल कटारे 
 +
|संग्रह=
 +
}}‎
 +
{{KKCatSanskritRachna}}
 +
{{KKCatKavita‎}}
 +
<Poem>
 +
आगच्छन्तु नर्मदा तीरे ।
 +
कलकल कलिलं प्रवहति सलिलं
 +
कुरु आचमनं सुधी रे ।
  
दृष्टा तट सौन्दर्यमनुपमं अवगाहन्तु सुनीरे
+
दृष्टा तट सौन्दर्यमनुपमं अवगाहन्तु सुनीरे
सद्यः स्नात्वा जलं पिबन्तु वसति न रोगः शरीरे।।
+
सद्यः स्नात्वा जलं पिबन्तु वसति न रोगः शरीरे ।।
आगच्छन्तु नर्मदा तीरे।
+
आगच्छन्तु नर्मदा तीरे ।
  
मन्त्रोच्चरितं ज्वलितं दीपं घण्टा ध्वनि प्राचीरे।
+
मन्त्रोच्चरितं ज्वलितं दीपं घण्टा ध्वनि प्राचीरे ।
मुनि तपलग्नाः ध्यान निमग्नाः उत्तर दक्षिण तीरे।।
+
मुनि तपलग्नाः ध्यान निमग्नाः उत्तर दक्षिण तीरे ।।
आगच्छन्तु नर्मदा तीरे।
+
आगच्छन्तु नर्मदा तीरे ।
  
 +
बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे ।
 +
जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे ।।
 +
आगच्छन्तु नर्मदा तीरे ।
  
बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे।
+
गुरुकुल बालाः पठन्ति वेदान् एकस्वरे गंभीरे ।
जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे।।
+
रक्षयन्ति नः संस्कृतिमार्यम् निवसन्तस्तु कुटीरे ।।
  आगच्छन्तु नर्मदा तीरे।
+
आगच्छन्तु नर्मदा तीरे ।
 
+
</poem>
गुरुकुल बालाः पठन्ति वेदान् एकस्वरे गंभीरे।
+
रक्षयन्ति नः संस्कृतिमार्यम् निवसन्तस्तु कुटीरे।।
+
आगच्छन्तु नर्मदा तीरे।
+

14:34, 30 जनवरी 2016 के समय का अवतरण

आगच्छन्तु नर्मदा तीरे ।
कलकल कलिलं प्रवहति सलिलं
कुरु आचमनं सुधी रे ।

दृष्टा तट सौन्दर्यमनुपमं अवगाहन्तु सुनीरे
सद्यः स्नात्वा जलं पिबन्तु वसति न रोगः शरीरे ।।
आगच्छन्तु नर्मदा तीरे ।

मन्त्रोच्चरितं ज्वलितं दीपं घण्टा ध्वनि प्राचीरे ।
मुनि तपलग्नाः ध्यान निमग्नाः उत्तर दक्षिण तीरे ।।
आगच्छन्तु नर्मदा तीरे ।

बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे ।
जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे ।।
आगच्छन्तु नर्मदा तीरे ।

गुरुकुल बालाः पठन्ति वेदान् एकस्वरे गंभीरे ।
रक्षयन्ति नः संस्कृतिमार्यम् निवसन्तस्तु कुटीरे ।।
आगच्छन्तु नर्मदा तीरे ।