भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

न खलु तद्वाच्यं / राधावल्लभः त्रिपाठी

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 23:23, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=राधावल्लभ त्रिपाठी |अनुवादक= |संग...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

त्रासो यो वरयातृभिः बहु कृतः कोलाहलाडम्बरैः
यत् सम्बन्धिभिरर्थगृध्नुभिरहो याच्ञा कृता शम्बरैः ।
द्रक्ष्यामस्तनयां तवापि सधमत्कारं च यद् भाषितं
प्रस्थानावसरे च तैर्न खलु तद्वाच्यं वधूबन्धुभिः।।

उत्खातप्रतिरोप्यमाणलतिकातुल्या वधूर्नीयते
आतङ्काकुलितं मनो बहु भयं चास्या भृशं लिम्पति।
आशङ्का हृदये तथा बहुविधा लग्नैतदीये पुन-
स्तन्मातुः करुणं वचो- न खलु तद्वाच्यं वधूबन्धुभिः।।

रक्षन्ती निजगौरवेण सहजं साऽत्मानमेवात्मना
जीवेत् तत्र चिरं गृहे स्वश्वसुरस्यैषा हि नो जीवितम्।
उक्त्वैतावदतः परं यदि वचो जिह्वां क्वचिद् वा स्पृशे-
द्धन्तव्यं स्वमनो, परं न खलु तद्वाच्यं वधूबन्धुभिः।।